CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत-

() युवक: धनपाल: प्रतिदिनं ग्रामं ग्रामं भ्रमति स्म।

() कार्याणि उद्यमेन सिध्यन्ति।

() एकस्मिन्‌ ग्रामे एक: युवक: आसीत्‌।

() : अचिन्तयत्‌- मां धनिकं मत्वा कोऽपि रुपवतीं कन्यां मह्यं प्रदास्यति।

() सक्तुपूरित: घट: भूमौ पतित:

() स्वप्नेन प्रेरित: : पादप्रहारम्‌ अकरोत्‌।

Open in App
Solution

इन पंक्तियों का क्रम कहानी के अनुसार इस प्रकार हैं:-

() एकस्मिन्‌ ग्रामे एक: युवक: आसीत्‌।

() युवक: धनपाल: प्रतिदिनं ग्रामं ग्रामं भ्रमति स्म।

() : अचिन्तयत्‌- मां धनिकं मत्वा कोऽपि रुपवतीं कन्यां मह्यं प्रदास्यति।

() स्वप्नेन प्रेरित: : पादप्रहारम्‌ अकरोत्‌।

() सक्तुपूरित: घट: भूमौ पतित:

() कार्याणि उद्यमेन सिध्यन्ति।


flag
Suggest Corrections
thumbs-up
1
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Economic Environment in India
BUSINESS STUDIES
Watch in App
Join BYJU'S Learning Program
CrossIcon