CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

पूर्णवाक्येन उत्तरत-

() खरनखर: कुत्र प्रतिवसति स्म?

() महतीं गुहां दृष्ट्वा सिंह: किम्‌ अचिन्तयत्‌?

() शृगाल: किम्‌ अचिन्तयत्‌?

() शृगाल: कुत्र पलायित:?

() किं विचार्य सिं: शृगालस्य आह्वानमकरोत्‌?

() अस्यां कथायां कस्य चातुर्यं निरूपितं सिंहस्य शृगालस्य वा?

Open in App
Solution

() खरनखर: वने प्रतिवसति स्म।

() महतीं गुहां दृष्ट्वा सिंह: अचिन्तयत - "नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीव: आगच्छति। अत: अत्रैव निगूढ़ो भूत्वा तिष्ठामि।"

() शृगाल: अचिन्तयत्‌ - "अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंह: अस्तीति तर्कयामि। तत् किं करवाणि?"

() शृगाल: गुहाया: दूरं पलायित:

() सिं: शृगालस्य आह्वानमकरोत्‌ यतोहि मम् आह्वान श्रुत्वा स: बिले प्रविश्य मे भोज्यं भविष्यति।

() अस्यां कथायां शृगालस्य चातुर्यं निरूपितं यतोहि स स्वयुक्तिया सिंहस्य चाले विफलं अकरोत।


flag
Suggest Corrections
thumbs-up
58
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Economic Environment in India
BUSINESS STUDIES
Watch in App
Join BYJU'S Learning Program
CrossIcon