CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

घटनाक्रमानुसारं वाक्यानि लिखत-

() गुहाया: स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत्‌।

() सिं: एकां महतीं गुहाम्‌ अपश्यत्‌।

() परिभ्रमन्‌ सिं: क्षुधार्तो जात:

() दूरस्थ: शृगाल: रवं कर्त्तुमारब्ध:

() सिं: शृगालस्य आह्वानमकरोत्‌

() दूरं पलायमान: शृगाल: श्लोकमपठत्‌।

() गुहायां कोऽपि अस्ति इति शृगालस्य विचार:

Open in App
Solution

एतानि उपयुक्त क्रम निम्न सन्ति:-

() परिभ्रमन्‌ सिं: क्षुधार्तो जात:

() सिं: एकां महतीं गुहाम्‌ अपश्यत्‌।

() गुहाया: स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत्‌।

() गुहायां कोऽपि अस्ति इति शृगालस्य विचार:

() दूरस्थ: शृगाल: रवं कर्त्तुमारब्ध:

() सिं: शृगालस्य आह्वानमकरोत्‌

() दूरं पलायमान: शृगाल: श्लोकमपठत्‌।


flag
Suggest Corrections
thumbs-up
86
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
The Temples of South India
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon