CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

मञ्जूषात: अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-

एव खलु तथा परित: पुरत: सदा विना

() विद्यालयस्य -------------------- एकम्‌ उद्यानम्‌ अस्ति।

() सत्यम्‌ -------------------- जयते।

() किं भवान्‌ स्नानं कृतवान्‌ -------------------- ?

() : यथा चिन्तयति -------------------- आचरति।

() ग्रामं -------------------- वृक्षा: सन्ति।

() विद्यां -------------------- जीवनं वृथा।

() -------------------- भगवन्तं भज।

Open in App
Solution

() विद्यालयस्य पुरत: एकम्‌ उद्यानम्‌ अस्ति।

() सत्यम्‌ एव जयते।

() किं भवान्‌ स्नानं कृतवान्‌ खलु?

() : यथा चिन्तयति तथा आचरति।

() ग्रामं परित: वृक्षा: सन्ति।

() विद्यां विना जीवनं वृथा।

() सदा भगवन्तं भज।


flag
Suggest Corrections
thumbs-up
44
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
More or Less...or Equal?
MATHEMATICS
Watch in App
Join BYJU'S Learning Program
CrossIcon