CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

उचितकथनानां समक्षम्‌ 'आम्‌', अनुचितकथनानां समक्षं '' इति लिखत-

यथा

पुरत: चरणं निधेहि।

आम्‌

()

निजनिकेतनं गिरिशिखरे अस्ति।

-

()

स्वकीयं बलं बाधकं भवति।

-

()

पथि हिंस्रा: पशव: न सन्ति।

-

()

गमनं सुकरम्‌ अस्ति।

-

()

सदैव अग्रे एव चलनीयम्‌।

-

Open in App
Solution

यथा

पुरत: चरणं निधेहि।

आम्‌

()

निजनिकेतनं गिरिशिखरे अस्ति।

आम्‌

()

स्वकीयं बलं बाधकं भवति।

()

पथि हिंस्रा: पशव: न सन्ति।

()

गमनं सुकरम्‌ अस्ति।

()

सदैव अग्रे एव चलनीयम्‌।

आम्‌


flag
Suggest Corrections
thumbs-up
9
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Economic Environment in India
BUSINESS STUDIES
Watch in App
Join BYJU'S Learning Program
CrossIcon