CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

प्रश्नानाम्‌ उत्तराणि लिखत-

() पाठेऽस्मिन्‌ देश: इति शब्दस्य कोऽर्थ:?

() केषाञ्चित्‌ पञ्च पुष्पाणां नामानि लिखत।

() वानरपुंगव: किं ददर्श?

() अत्र वानरपुङ्गव: :?

() उद्यानम्‌ कै: निनादै: रम्यम्‌?

Open in App
Solution

() पाठेऽस्मिन्‌ देश: इति शब्दस्य स्थानम् अर्थ: अस्ति।

() कर्णिकार:, पुंनागा, चम्पक, उद्दालका: किंशुकेश्च एतानि पञ्च पुष्पाणां नामानि सन्ति।

() वानरपुंगव: चैत्यप्रासादम् ददर्श।

() अत्र वानरपुङ्गव: हनुमान् अस्ति।

() उद्यानम्‌ मृगगणद्विजै: निनादै: रम्यम्‌।


flag
Suggest Corrections
thumbs-up
5
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Trade by Satvahanas
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon