CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

उदाहरणमनुसृत्य लकारपरिवर्तनं कुरूत

वर्तमानकाल:

अतीतकाल:

यथा

सा शिक्षिका अस्ति

सा शिक्षिका आसीत्।

()

सा अध्यापने संलग्ना भवति।

--------------------------

()

: त्रयोदशवर्षकल्प: अस्ति

--------------------------

()

महिला: तडागात् जलं नयन्ति।

--------------------------

()

वयं प्रतिदिन पाठं पठाम:

--------------------------

()

यूयं किं विद्यालयं गच्छथ

--------------------------

()

ते बालका: विद्यालयात् गृहं गच्छन्ति।

------------------------

Open in App
Solution

वर्तमानकाल:

अतीतकाल:

यथा

सा शिक्षिका अस्ति

सा शिक्षिका आसीत्।

()

सा अध्यापने संलग्ना भवति।

सा अध्यापने संलग्ना अभवत्।

()

: त्रयोदशवर्षकल्प: अस्ति

: त्रयोदशवर्षकल्प: आसीत्।

()

महिला: तडागात् जलं नयन्ति।

महिला: तडागात् जलम् अनयन्।

()

वयं प्रतिदिन पाठं पठाम:

वयं प्रतिदिन पाठम् अपठाम।

()

यूयं किं विद्यालयं गच्छथचतुर्नवति:

यूयं किं विद्यालयम् अगच्छत?

()

ते बालका: विद्यालयात् गृहं गच्छन्ति।

ते बालका: विद्यालयात् गृहम् अगच्छन्।


flag
Suggest Corrections
thumbs-up
13
similar_icon
Similar questions
Q. (अ) अधोलिखितानां पदानां लिङ्ग, विभक्ति, वचनं च लिखत–
पदानि लिङ्गम् विभक्तिः वचनम्
(क) धूलिम् .............. .............. ..............
(ख) नाम्नि .............. .............. ..............
(ग) अपरः .............. .............. ..............
(घ) कन्यानाम् .............. .............. ..............
(ङ) सहभागिता .............. .............. ..............
(च) नापितैः .............. .............. ..............

(आ) उदाहरणमनुसृत्य निर्देशानुसारं लकारपरिवर्तनं कुरुत–
यथा – सा शिक्षिका अस्ति। (लङ्लकारः) सा शिक्षिका आसीत्।
(क) सा अध्यापने संलग्ना भवति। (लृटलकारः)
(ख) सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकारः)
(ग) महिलाः तडागात् जलं नयन्ति। (लोट्लकारः)
(घ) वयं प्रतिदिनं पाठं पठामः। (विधिलिङ्ग)
(ङ) यूयं किं विद्यालयं गच्छथ? (लृटलकारः)
(च) ते बालकाः विद्यालयात् गृहं गच्छन्ति।(लङ्लकारः)
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Weight
MATHEMATICS
Watch in App
Join BYJU'S Learning Program
CrossIcon