wiz-icon
MyQuestionIcon
MyQuestionIcon
3475
You visited us 3475 times! Enjoying our articles? Unlock Full Access!
Question

(अ) अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
उदयः ...................
अचलः ...................
अन्धकारः ...................
स्थिरः ...................
समादरः ...................
आकाशस्य ...................

(आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
संसारे ...................
इदानीम् ...................
वसुन्धरा ...................
समीपम् ...................
गणनम् ...................
राक्षसौ ...................

Open in App
Solution

अ.
उदयः अस्तम्
अचलः सचलः/ चलः
अन्धकारः प्रकाशः
स्थिरः अस्थिरः/ गतिशीलः
समादरः विरोधः
आकाशस्य प्रुथिव्याः

आ.
संसारे लोके
इदानीम् साम्प्रतम्
वसुन्धरा पृथिवी
समीपम् निकषा
गणनम् गणितपद्धतिः
राक्षसौ दानवौ

flag
Suggest Corrections
thumbs-up
21
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
The Paths of the Ocean
GEOGRAPHY
Watch in App
Join BYJU'S Learning Program
CrossIcon