CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
3
You visited us 3 times! Enjoying our articles? Unlock Full Access!
Question

(अ) अधोलिखितानां पदानां लिङ्ग, विभक्ति, वचनं च लिखत–
पदानि लिङ्गम् विभक्तिः वचनम्
(क) धूलिम् .............. .............. ..............
(ख) नाम्नि .............. .............. ..............
(ग) अपरः .............. .............. ..............
(घ) कन्यानाम् .............. .............. ..............
(ङ) सहभागिता .............. .............. ..............
(च) नापितैः .............. .............. ..............

(आ) उदाहरणमनुसृत्य निर्देशानुसारं लकारपरिवर्तनं कुरुत–
यथा – सा शिक्षिका अस्ति। (लङ्लकारः) सा शिक्षिका आसीत्।
(क) सा अध्यापने संलग्ना भवति। (लृटलकारः)
(ख) सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकारः)
(ग) महिलाः तडागात् जलं नयन्ति। (लोट्लकारः)
(घ) वयं प्रतिदिनं पाठं पठामः। (विधिलिङ्ग)
(ङ) यूयं किं विद्यालयं गच्छथ? (लृटलकारः)
(च) ते बालकाः विद्यालयात् गृहं गच्छन्ति।(लङ्लकारः)

Open in App
Solution

अ. पदानि लिङ्गम् विभक्तिः वचनम्

पदानि लिङ्गम् विभक्तिः वचनम्
(क) धूलिम् पुंलिङ्गम् द्वितीया एकवचनम्
(ख) नाम्नि क्लीवलिङ्गम् सप्तमी एकवचनम्
(ग) अपरः पुंलिङ्गम् प्रथमा एकवचनम्
(घ) कन्यानाम् स्त्रीलिङ्गम् षष्ठी बहुवचनम्
(ङ) सहभागिता स्त्रीलिङ्गम् प्रथमा एकवचनम्
(च) नापितैः पुंलिङ्गम् तृतीया बहुवचनम्

आ.

(क) सा अध्यापने संलग्ना भविष्यति।
(ख) सः त्रयोदशवर्षकप्लः आसीत्।
(ग) महिलाः तडाहात् जलं नयन्तु।
(घ) वयः प्रतिदिनं पाठं पठेम।
(ङ) यूयं किं विद्यालयं गमिष्यथ?
(च) ते बालकाः विद्यालयात् गृहं अगच्छन्।


flag
Suggest Corrections
thumbs-up
8
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
The Paths of the Ocean
GEOGRAPHY
Watch in App
Join BYJU'S Learning Program
CrossIcon