CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
4
You visited us 4 times! Enjoying our articles? Unlock Full Access!
Question

(अ) उचितकथनानां समक्षम् ‘आम्’, अनुचितकथनानां समक्षं ‘न’ इति लिखत–
यथा-पुरतः चरणं निधेहि। आम्
(क) निजनिकेतनं गिरिशिखरे अस्ति।
(ख) स्वकीयं बलं बाधकं भवति।
(ग) पथि हिंस्रा: पशवः न सन्ति।
(घ) गमनं सुकरम् अस्ति।
(ङ) सदैव अग्रे एव चलनीयम्।

(आ) वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
परितः पुरतः
नगः नागः
आरोहणम् अवरोहणम्
विषमाः समाः

Open in App
Solution

(क) आम्

(ख) न

(ग) आम्

(घ) न

(ङ) आम्


आ.

परितः - गृहं परितः वाटिका

पुरतः - नीरसस्तरुवरो विलसति पुरतः

नगः - हिमालयो नाम नगाधिराजः।

नागः - शेषनागासीनो भगवान् विष्णुः

आरोहणम् - पर्वतारोहणं न हि सुकरम्।

अवरोहणम् - पर्वतात् अवरोहणकाले जागरूकस्तिष्ठेत्।

विषमाः - मार्गे प्रसृताः विषमाः पाषाणाः।

समाः - अर्जुन! सुखदुःखे समे कृत्वा युद्धाय युध्यस्व।


flag
Suggest Corrections
thumbs-up
6
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
The Determinants of Successful Outcomes
CIVICS
Watch in App
Join BYJU'S Learning Program
CrossIcon