wiz-icon
MyQuestionIcon
MyQuestionIcon
4
You visited us 4 times! Enjoying our articles? Unlock Full Access!
Question

(अ) विलोमपदानि योजयत–
जायते शान्ता
वीरः पलायते
अशान्ता म्रियते
मूर्खेः कातरः
अत्रैव विद्वद्भि
आगच्छति तत्रैव

(आ) समानार्थकापदं चित्वा लिखत–
(क) करिणाम् .............................। (अश्वानाम्/गजानाम्/गर्दभानाम्)
(ख) अभूत् .............................। (अचलत्/अहसत्/अभवत्)
(ग) वन्द्या .............................। (वन्दनीया/स्मरणीया/कर्तनीया)
(घ) बुध्यते .............................। (लिख्यते/अवगम्यते/पठ्यते)
(ङ) घटः .............................। (तडागः/नलः/कुम्भः)
(च) सञ्जधान .............................। (अमारयत्/अखादत्/अपिबत्)

Open in App
Solution

अ.

जायते म्रियते

वीरः कातरः

अशान्ता शान्ता

मूर्खैः विद्वद्भिः

अत्रैव तत्रैव

आगच्छति पलायते

आ.

(क) गजानाम्

(ख) अभवत्

(ग) वन्दनीया

(घ) अवगम्यते

(ङ) कुम्भः

(च) अमारयत्


flag
Suggest Corrections
thumbs-up
9
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Godavari River
GEOGRAPHY
Watch in App
Join BYJU'S Learning Program
CrossIcon