wiz-icon
MyQuestionIcon
MyQuestionIcon
9
You visited us 9 times! Enjoying our articles? Unlock Full Access!
Question

अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

(क) जनाः काभिः जलविहारं कुर्वन्ति?

(ख) भारतस्य दीर्घतमः समुद्रतटः कः?

(ग) जनाः कुत्र स्वैरं विहरन्ति?

(घ) बालकाः बालुकाभिः किं रचयन्ति?

(ङ) कोच्चितटः केभ्यः ज्ञायते?

Open in App
Solution

अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
(क) जनाः नौकाभिः जलविहारं कुर्वन्ति।

(ख) भारतस्य दीर्घतमः समुद्रतटः चेन्नईनगरस्य मेरीनातटः अस्ति।

(ग) जनाः मुंबईनगरस्य जुहूतटे स्वैरं विहरन्ति।

(घ) बालकाः बालुकाभिः बालुकागृहं रचयन्ति।

(ङ) कोच्चितटः नारिकेलफलेभ्यः ज्ञायते।

flag
Suggest Corrections
thumbs-up
164
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
The Iqta System and Market Regulations for Maintaining the Army
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon