wiz-icon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

(क) शृगालस्य मित्रं कः आसीत्?

(ख) स्थालीतः कः भोजनं न अखादत्?

(ग) बकः शृगालाय भोजने किम् अयच्छत्?

(घ) शृगालस्य स्वभावः कीदृशः भवति?

Open in App
Solution

(क) शृगालस्य मित्रं बकः आसीत्।

(ख) स्थालीतः बकः भोजनं न अखादत्।

(ग) बकः शृगालाय भोजने संकीर्णमुखे कलशे क्षीरोदनम् अयच्छत्।

(घ) शृगालस्य स्वभावः कुटिलस्वभावः भवति।

flag
Suggest Corrections
thumbs-up
136
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
The Iqta System and Market Regulations for Maintaining the Army
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon