CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
3
You visited us 3 times! Enjoying our articles? Unlock Full Access!
Question

अधोलिखितानां प्रश्नानामुत्तराणि लिखत-

(क) कस्य भवने सर्वविधानि सुखसाधनानि आसन्?

(ख) कस्य गृहे कोऽपि भृत्यः नास्ति?

(ग) श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?

(घ) सर्वदा कुत्र सुखम्?

(ङ) श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?

(च) कृष्णमूर्तेः कति कर्मकराः सन्ति?

Open in App
Solution

(क) श्रीकण्ठस्य भवने सर्वविधानि सुखसाधनानि आसन्।

(ख) कृष्णमूर्तेः गृहे कर्मकराः भृत्यः नास्ति।

(ग) श्रीकण्ठस्य आतिथ्यम् कृष्णमूर्तेः पितरौ अकुर्वन्।

(घ) सर्वदा स्वावलम्बने सुखम् ।

(ङ) श्रीकण्ठः कृष्णमूर्तेः गृहं प्रातः नववादने अगच्छत्।

(च) कृष्णमूर्तेः अष्टौ कर्मकराः सन्ति ।

flag
Suggest Corrections
thumbs-up
148
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Size, Flexibility and Republican Nature
CIVICS
Watch in App
Join BYJU'S Learning Program
CrossIcon