wiz-icon
MyQuestionIcon
MyQuestionIcon
4
You visited us 4 times! Enjoying our articles? Unlock Full Access!
Question

अधोलिखितानि प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत–
(क) पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?
(ख) वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?
(ग) "त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?
(घ) अस्माभिः कीदृशं कर्म कर्तव्यम्?
(ङ) अभिवादनशीलस्य कानि व
(च) सर्वदा केषां प्रियं कुर्यात्?

Open in App
Solution

(क) सर्वं परवशं भवति दुःखम्, आत्मवशं च भवति सुखम्।
(ख) नृणां सम्भवे मातापितरौ यं क्लेशं सहेते न तस्य वर्षशतैः निष्कृतिः शक्या।
(ग) "त्रिषु तुष्टेषु तपः समाप्यते" - वाक्येऽस्मिन् त्रयः भवन्ति माता, पिता, आचार्यश्चेति।
(घ) अस्माभिः तादृशमेव कर्म करणीयं येन अस्माकम् अन्तरात्मनः परितोषः स्यात्।
(ङ) अभिवादनशीलस्य आयुः विद्या यशः बलं चेति चत्वारि वर्धन्ते।
(च) सर्वदा पितरोः आचार्यस्य च प्रियं कुर्यात्।


flag
Suggest Corrections
thumbs-up
23
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Challenges to Civic Consciousness
CIVICS
Watch in App
Join BYJU'S Learning Program
CrossIcon