wiz-icon
MyQuestionIcon
MyQuestionIcon
7
You visited us 7 times! Enjoying our articles? Unlock Full Access!
Question

अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत-

(क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।

(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।

(ग) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।

(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।

(च) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।

Open in App
Solution

(क) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।

(ख) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।

(ग) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।

(घ) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।

(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।

(च) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

flag
Suggest Corrections
thumbs-up
60
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
World Trade Organisation and UNCTAD
CIVICS
Watch in App
Join BYJU'S Learning Program
CrossIcon