CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
5
You visited us 5 times! Enjoying our articles? Unlock Full Access!
Question

अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-
कः कथयति कं प्रति कथयति
यथा- प्रातः यद् उचितं तत्कर्त्तव्यम् हंसौ कूर्मं प्रति
(क) अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि।
................ ................
(ख) अत्र कः उपायः?
................ ................
(ग) अहम् उत्तरं न दास्यामि।
................ ................
(घ) यूयं भस्म खादत।
................ ................

Open in App
Solution

: कथयति

कं प्रति कथयति

यथा

प्रात: यद् उचितं तत्कर्त्तव्यम्‌।

हंसौ

कूर्मं प्रति

()

अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि।

कूर्मं:

हंसौ प्रति

()

अत्र क: उपाय:?

हंसौ

कूर्मंम् प्रति

()

अहम्‌ उत्तरं न दास्यामि।

कूर्मं:

हंसौ प्रति

()

यूयं भस्म खादत।

कूर्मं:

गोपालाकान् प्रति


flag
Suggest Corrections
thumbs-up
91
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Economic Environment in India
BUSINESS STUDIES
Watch in App
Join BYJU'S Learning Program
CrossIcon