wiz-icon
MyQuestionIcon
MyQuestionIcon
4
You visited us 4 times! Enjoying our articles? Unlock Full Access!
Question

चित्राणि दृष्ट्वा कोष्ठकगतशब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-
मत्स्याः ................... बहिः
आगच्छन्ति। (तडाग)
नृपः ................ पतति। (अश्व)

सर्पः .................... निर्गच्छति। (बिल) .................. जलं पतति। (मेघ)

.................. पत्राणि पतन्ति। (वृक्ष)

Open in App
Solution

मत्स्याः बहिः तडागात् आगच्छन्ति। (तडाग) नृपः अश्वात् पतति। (अश्व)

सर्पः बिलात् निर्गच्छति। (बिल) मेघात् जलं पतति। (मेघ)

वृक्षात् पत्राणि पतन्ति। (वृक्ष)

flag
Suggest Corrections
thumbs-up
2
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
The Paths of the Ocean
GEOGRAPHY
Watch in App
Join BYJU'S Learning Program
CrossIcon