wiz-icon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

चित्राणि दृष्ट्वा (मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–


अस्त्राणाम्, भवति, अस्त्राणि, सैनिकाः, प्रयोगः, उपग्रहाणां

(क) अस्मिन् चित्रे .................................................दृश्यन्ते।
(ख) एतेषाम् अस्त्राणां ........................................................ युद्धे भवति।
(ग) भारतः एतादृशानां ...........................................प्रयोगेण विकसितदेशः मन्यते।
(घ) अत्र परमाणुशक्तिप्रयोगः अपि .............................................।
(ङ) आधुनिकै: अस्त्रै: ............................................. अस्मान् शत्रुभ्यः रक्षन्ति।
(च) .......................................................... सहायतया बहूनि कार्याणि भवन्ति।

Open in App
Solution

(क) अस्त्राणि

(ख) प्रयोगः

(ग) अस्त्राणाम्

(घ) भवति

(ङ) सैनिकाः

(च) उपग्रहाणाम्


flag
Suggest Corrections
thumbs-up
10
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
The Paths of the Ocean
GEOGRAPHY
Watch in App
Join BYJU'S Learning Program
CrossIcon