wiz-icon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

एकपदेन उत्तरं लिखत-
(क) व्याधस्य नाम किम् आसीत्?
(ख) चञ्चल: व्याघ्रं कुत्र दृष्टवान्?
(ग) कस्मै किमपि अकार्यं न भवति।
(घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत्?
(ङ) सर्वः किं समीहते?
(च) निःसहायो व्याध: किमयाचत?

Open in App
Solution

(क) चञ्चलः
(ख) जाले
(ग) क्षुधार्ताय
(घ) लोमशिका
(ङ) स्वार्थम्
(च) प्राणभिक्षाम् (Note: अत्र प्रश्ने व्याध्रः स्यात्, न तु व्याधः)

flag
Suggest Corrections
thumbs-up
87
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Challenges to Civic Consciousness
CIVICS
Watch in App
Join BYJU'S Learning Program
CrossIcon