CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

एकपदेन उत्तरत-
(क) पृथिव्यां कति रत्नानि?

(ख) मूढैः कुत्र रत्नसंज्ञा विधीयते?

(ग) पृथिवी केन धार्यते?

(घ) कैः सङ्गितं कुर्वीत?

(ङ) लोके वशीकृतिः का?

Open in App
Solution

(क) पृथिव्यां त्रीणि रत्नानि।

(ख) मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते।

(ग) पृथिवी सत्येन धार्यते।

(घ) सद्भिः सङ्गितं कुर्वीत।

(ङ) लोके वशीकृतिः क्षमा।

flag
Suggest Corrections
thumbs-up
155
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
African physical features
GEOGRAPHY
Watch in App
Join BYJU'S Learning Program
CrossIcon