1
You visited us
1
times! Enjoying our articles?
Unlock Full Access!
Byju's Answer
Standard VIII
Geography
African physical features
एकपदेन उत्तरत...
Question
एकपदेन उत्तरत-
(क) पृथिव्यां कति रत्नानि?
(ख) मूढैः कुत्र रत्नसंज्ञा विधीयते?
(ग) पृथिवी केन धार्यते?
(घ) कैः सङ्गितं कुर्वीत?
(ङ) लोके वशीकृतिः का?
Open in App
Solution
(क) पृथिव्यां त्रीणि रत्नानि।
(ख) मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते।
(ग) पृथिवी सत्येन धार्यते।
(घ) सद्भिः सङ्गितं कुर्वीत।
(ङ) लोके वशीकृतिः क्षमा।
Suggest Corrections
179
Similar questions
Q.
प्रश्नानामुत्तराणि एकपदेन लिखत-
(क) वृक्षाः कैः पातालं स्पृश्यन्ति?
(ख) वृक्षाः किं रचयन्ति?
(ग) विहगाः कुत्र आसीनाः।
(घ) कौतुकेन वृक्षाः किं पश्यन्ति?
Q.
एकपदेन उत्तरत-
(क) 'पण्डिता' 'सरस्वती' इति उपाधिभ्यां का विभूषिता?
(ख) रमा कुतः संस्कृतशिक्षां प्राप्तवती?
(ग) रमाबाई केन सह विवाहम् अकरोत्?
(घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?
(ङ) रमाबाई उच्चशिक्षार्थं कुत्र आगच्छत्?
Q.
एकपदेन उत्तरत-
(क) का विहसति?
(ख) किम् विकसति?
(ग) व्याघ्रः कुत्र गर्जति?
(घ) हरिणः किं खादति?
(ङ) मन्दं कः गच्छति?
Q.
एकवाक्येन उत्तरत-
(क) अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?
(ख) अशोकस्तम्भः कुत्र अस्ति?
(ग) त्रिवर्णध्वजस्य उत्तालनं कदा भवति?
(घ) अशोकचक्रे कति अराः सन्ति?
Q.
प्रश्नानामुत्तराणि लिखत-
(क) कुत्रः विस्मयः न कर्त्तव्यः?
(ख) पृथिव्यां त्रीणि रत्नानि कानि?
(ग) त्यक्तलज्जः कुत्र सुखी भवेत्?
View More
Join BYJU'S Learning Program
Grade/Exam
1st Grade
2nd Grade
3rd Grade
4th Grade
5th Grade
6th grade
7th grade
8th Grade
9th Grade
10th Grade
11th Grade
12th Grade
Submit
Related Videos
African physical features
GEOGRAPHY
Watch in App
Explore more
African physical features
Standard VIII Geography
Join BYJU'S Learning Program
Grade/Exam
1st Grade
2nd Grade
3rd Grade
4th Grade
5th Grade
6th grade
7th grade
8th Grade
9th Grade
10th Grade
11th Grade
12th Grade
Submit
AI Tutor
Textbooks
Question Papers
Install app