CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
7
You visited us 7 times! Enjoying our articles? Unlock Full Access!
Question

एकवाक्येन उत्तरत-

(क) अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?

(ख) अशोकस्तम्भः कुत्र अस्ति?

(ग) त्रिवर्णध्वजस्य उत्तालनं कदा भवति?

(घ) अशोकचक्रे कति अराः सन्ति?

Open in App
Solution

(क) अस्माकं ध्वजस्य श्वेतवर्णः सात्विकतायाः शुचितायाः च सूचकः अस्ति।

(ख) अशोकस्तम्भः सारनाथे अस्ति।

(ग) त्रिवर्णध्वजस्य उत्तालन स्वतंत्रतादिवसे गणतंत्रतादिवसे च भवति।

(घ) अशोकचक्रे चतुर्विंशतिः अराः सन्ति।

flag
Suggest Corrections
thumbs-up
61
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Population Growth
BIOLOGY
Watch in App
Join BYJU'S Learning Program
CrossIcon