wiz-icon
MyQuestionIcon
MyQuestionIcon
6
You visited us 6 times! Enjoying our articles? Unlock Full Access!
Question

(क) वार्तालापे रिक्तस्थानानि पूरयत–
यथा– प्रियंवदा शकुन्तले! त्वं किं करोषि?
शकुन्तला प्रियंवदे! ....................... नृत्यामि, ....................... किं करोषि?
प्रियंवदा शकुन्तले! ....................... गायामि। किं ....................... न गायसि?
शकुन्तला प्रियंवदे! ....................... न गायामि। ....................... तु नृत्यामि।
प्रियंवदा शकुन्तले! किं ....................... माता नृत्यति।
शकुन्तला आम् ....................... माता अपि नृत्यति।
प्रियंवदा साधु, ....................... चलाव:।

(ख) उपयुक्तेन अर्थेन सह योजयत–
शब्द: अर्थ
सा तुम दोनों का
तानि तुम सब
अस्माकम् मेरा
यूयम् वह (स्त्रीलिङ्ग)
आवाम् तुम्हारा
मम वे (नपुंसकलिङ्ग)
युवयो: हम दोनों
तव हमारा

Open in App
Solution

क.

प्रियंवदा – शकुन्तले! त्वं किं करोषि?

शकुन्तला – प्रियंवदे! अहं नत्यामि, त्वं किं करोषि?

प्रियंवदा – शकुन्तले! अहं गायामि। किं त्वं न गायसि?

शकुन्तला – प्रियंवदे! अहं न गायामि। अहं तु नृत्यामि।

प्रियंवदा – शकुन्तले! किं तव माता नृत्यति।

शकुन्तला – आम्, मम माता अपि नृत्याति।


flag
Suggest Corrections
thumbs-up
85
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Birth and Early Life of Guru Nanak
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon