wiz-icon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

(क) वर्णसंयोजनेन पदं लिखत-

यथा-
च् + अ + ष् + अ + क् + अः = चषकः
स् + औ + च् + इ + क् + अः =
श् + उ + न् + अ + क् + औ =
ध् + आ + व् + अ + त् + अः =
व् + ऋ + द् + ध् + आः =
ग् + आ + य्+ अ + न् + त् + इ =

(ख) पदानां वर्णविच्छेदं प्रदर्शयत-

यथा- ल्+अ+घ्+उः
सीव्यति = ..................................
वर्णाः = ..................................
कुक्कुरौ = ..................................
मयूराः = ..................................
बालकः = ..................................

Open in App
Solution

(क)
च् + अ + ष् + अ + क् + अः = चषकः
स् + औ + च् + इ + क् + अः = सौचिकः
श् + उ + न् + अ + क् + औ = शुनकौ
ध् + आ + व् + अ + त् + अः = धावतः
व् + ऋ + द् + ध् + आः = वृद्धाः
ग् + आ + य्+ अ + न् + त् + इ = गायन्ति

(ख)
सीव्यति = स् + ई + व् + य् + त् + इ
वर्णाः = व् + अ + र् + ण् + आः
कुक्कुरौ = क् + उ + क् + क् + उ + र् + औ
मयूराः = म् + अ + य् + ऊ + र् + आः
बालकः = ब् + आ + ल् + क् + अः

flag
Suggest Corrections
thumbs-up
101
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Budget
ECONOMICS
Watch in App
Join BYJU'S Learning Program
CrossIcon