wiz-icon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

कोष्ठकात् उचितं पद चित्वा रिक्तस्थानानि पूरयत-
(क) सुधा ......................... धनम् आनयति। (कोषात्/कोषेण)

(ख) गङ्गा ......................... प्रभवति। (हिमालयस्य/हिमालयात्)

(ग) ..................... आभूषणं विद्या। (नरात्/नरस्य)

(घ) ............................. जलं निर्मलम्। (अलकनन्दाया/अलकनन्दया)

(ङ) ............................. जनसंख्या। (नगरम्/नगरस्य)

Open in App
Solution

(क) सुधा कोषात् धनम् आनयति। (कोषात्/कोषेण)

(ख) गङ्गा हिमालयात् प्रभवति। (हिमालयस्य/हिमालयात्)

(ग) नरस्य आभूषणं विद्या। (नरात्/नरस्य)

(घ) अलकनन्दाया: जलं निर्मलम्। (अलकनन्दाया/अलकनन्दया)

(ङ) नगरस्य जनसंख्या। (नगरम्/नगरस्य)

flag
Suggest Corrections
thumbs-up
15
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
The Paths of the Ocean
GEOGRAPHY
Watch in App
Join BYJU'S Learning Program
CrossIcon