CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
4
You visited us 4 times! Enjoying our articles? Unlock Full Access!
Question

कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–
(क) ....................... पठामि। (वयम्/अहम्)
(ख) ....................... गच्छथ:। (युवाम्/यूयम्)
(ग) एतत्....................... पुस्तकम्। (माम्/मम्)
(घ) ....................... क्रीडनकानि। (युष्मान्/युष्माकम्)
(ङ) ....................... छात्रे स्व:। (वयम्/आवाम्)
(च) एषा....................... लेखनी। (तव/त्वाम्)

Open in App
Solution

क. अहं पठामि।
ख. युवां गच्छथः।
ग. एतत् मम पुस्तकम्।
घ. युष्माकं क्रीडनकानि।
ङ. आवां छात्रे स्वः।
च. एषा तव लेखनी।

flag
Suggest Corrections
thumbs-up
43
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Economic Environment in India
BUSINESS STUDIES
Watch in App
Join BYJU'S Learning Program
CrossIcon