wiz-icon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

(क) धनिक ......................... धनं ददाति। (निर्धनम्/निर्धनाय)

(ख) बालः .........................विद्यालयं गच्छति। (पठनाय/पठनेन)

(ग) सज्जनाः ..................... जीवन्ति। (परोपकारम्/परोपकाराय)

(घ) प्रधानाचार्यः ............................. पारितोषिकं यच्छति। (छात्राणाम्/छात्रेभ्यः)

(ङ) ............................. नमः। (शिक्षकाय/शिक्षकम्)

Open in App
Solution

(क) धनिक निर्धनाय धनं ददाति। (निर्धनम्/निर्धनाय)

(ख) बालः पठनाय विद्यालयं गच्छति। (पठनाय/पठनेन)

(ग) सज्जनाः परोपकाराय जीवन्ति। (परोपकारम्/परोपकाराय)

(घ) प्रधानाचार्यः छात्रेभ्यः पारितोषिकं यच्छति। (छात्राणाम्/छात्रेभ्यः)

(ङ) शिक्षकाय नमः। (शिक्षकाय/शिक्षकम्)

flag
Suggest Corrections
thumbs-up
0
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Birth and Early Life of Guru Nanak
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon