CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
13
You visited us 13 times! Enjoying our articles? Unlock Full Access!
Question

कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
(क) विद्यालयम् उभयतः वृक्षाः सन्ति। (विद्यालय)
.................... उभयतः गोपालिकाः। (कृष्ण)

(ख) ग्रामं परितः गोचारणभूमिः। (ग्राम)
.................... परितः भक्ताः। (मन्दिर)

(ग) सूर्याय नमः। (सूर्य)
................ नमः। (गुरु)

(घ) वृक्षस्य उपरि खगाः। (वृक्ष)
................ उपरि सैनिकः। (अश्व)

Open in App
Solution

() विद्यालयम्‌ उभयत: वृक्षा: सन्ति। (विद्यालय)

कृष्णम् उभयत: गोपालिका:(कृष्ण)

() ग्रामं परित: गोचारणभूमि:(ग्राम)

मन्दिरं परित: भक्ता:(मन्दिर)

() सूर्याय नम:(सूर्य)

गुरवे नम:(गुरु)

() वृक्षस्य उपरि खगा:(वृक्ष)

अश्वस्य उपरि सैनिक:(अश्व)


flag
Suggest Corrections
thumbs-up
21
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Economic Environment in India
BUSINESS STUDIES
Watch in App
Join BYJU'S Learning Program
CrossIcon