CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
8
You visited us 8 times! Enjoying our articles? Unlock Full Access!
Question

कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

यथा- विद्यालयं परित: वृक्षा: सन्ति। (विद्यालय)

() --------------------- उभयत: ग्रामा: सन्ति। (ग्राम)

() --------------------- सर्वत: अट्टालिका: सन्ति। (नगर)

() धिक् ---------------------(कापुरुष)

यथा- मृगा: मृगै: सह धावन्ति। (मृग)

() बालका: --------------------- सह पठन्ति। (बालिका)

() पुत्र --------------------- सह आपणं गच्छति। (पितृ)

() शिशु: --------------------- सह क्रीडति। (मातृ)

Open in App
Solution

यथा- विद्यालयं परित: वृक्षा: सन्ति। (विद्यालय)

() ग्रामम् उभयत: ग्रामा: सन्ति। (ग्राम)

() नगरम् सर्वत: अट्टालिका: सन्ति। (नगर)

() धिक् कापुरुषम्(कापुरुष)

यथा- मृगा: मृगै: सह धावन्ति। (मृग)

() बालका: बालिकाभि: सह पठन्ति। (बालिका)

() पुत्र पित्रा सह आपणं गच्छति। (पितृ)

() शिशु: मात्रा सह क्रीडति। (मातृ)


flag
Suggest Corrections
thumbs-up
16
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Weight
MATHEMATICS
Watch in App
Join BYJU'S Learning Program
CrossIcon