CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
7
You visited us 7 times! Enjoying our articles? Unlock Full Access!
Question

मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत
नौकाम् ,पृथिवी ,तदा ,चला ,अस्तं
() सूर्य: पूर्वदिशायाम् उदेति पश्चिमदिशि च --------------------- गच्छति।
() सूर्य: अचल: पृथिवी च ---------------------
() --------------------- स्वकीये अक्षे घूर्णति।
() यदा पृथिव्या: छायापातेन चन्द्रस्य प्रकाश: अवरूध्यते --------------------- चन्द्रग्रहण
भवति।
() नौकायाम् उपविष्ट: मानव: --------------------- स्थिरामनुभवति।

Open in App
Solution

() सूर्य: पूर्वदिशायाम् उदेति पश्चिम दिशि च अस्तं गच्छति।

() सूर्य: अचल: पृथिवी च चला

() पृथिवी स्वकीये अक्षे घूर्णति।

() यदा पृथिव्या: छाया पातेन चन्द्रस्य प्रकाश: अवरूध्यते तदा चन्द्रग्रहण भवति।

() नौकायाम् उपविष्ट: मानव: नौकाम् स्थिरामनुभवति।


flag
Suggest Corrections
thumbs-up
3
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Rectification of Errors
ACCOUNTANCY
Watch in App
Join BYJU'S Learning Program
CrossIcon