wiz-icon
MyQuestionIcon
MyQuestionIcon
7
You visited us 7 times! Enjoying our articles? Unlock Full Access!
Question

मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

षड् त्रिंशत् एकत्रिंशत् द्वौ द्वादश अष्टाविंशतिः

(क) ....................... ऋतवः भवन्ति।

(ख) मासाः ........................ भवन्ति।

(ग) एकस्मिन् मासे ........................... अथवा ....................... दिवसाः भवन्ति।

(घ) फरवरी-मासे सामान्यतः ......................... दिनानि भवन्ति।

(ङ) मम शरीरे ............................... हस्तौ स्तः।

Open in App
Solution

(क) षड् ऋतवः भवन्ति।

(ख) मासाः द्वादश भवन्ति।

(ग) एकस्मिन् मासे त्रिंशत् अथवा एकत्रिंशत् दिवसाः भवन्ति।

(घ) फरवरी-मासे सामान्यतः अष्टाविंशतिः दिनानि भवन्ति।

(ङ) मम शरीरे द्वौ हस्तौ स्तः।

flag
Suggest Corrections
thumbs-up
73
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Economic Environment in India
BUSINESS STUDIES
Watch in App
Join BYJU'S Learning Program
CrossIcon