wiz-icon
MyQuestionIcon
MyQuestionIcon
6
You visited us 6 times! Enjoying our articles? Unlock Full Access!
Question

मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-
एव खलु तथा परितः पुरतः सदा विना

(क) विद्यालयस्य ................. एकम् उद्यानम् अस्ति।
(ख) सत्यम् ................. जयते।
(ग) किं भवान् स्नानं कृतवान् ................. ?
(घ) सः यथा चिन्तयति ................. आचरति।
(ङ) ग्रामं ................. वृक्षाः सन्ति।
(च) विद्यां ................. जीवनं वृथा।
(छ) ................. भगवन्तं भज।

Open in App
Solution

(क) विद्यालयस्य पुरत: एकम्‌ उद्यानम्‌ अस्ति।
(ख) सत्यम्‌ एव जयते।
(ग) किं भवान्‌ स्नानं कृतवान्‌ खलु?
(घ) स: यथा चिन्तयति तथा आचरति।
(ङ) ग्रामं परित: वृक्षा: सन्ति।
(च) विद्यां विना जीवनं वृथा।
(छ) सदा भगवन्तं भज।

flag
Suggest Corrections
thumbs-up
4
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Economic Environment in India
BUSINESS STUDIES
Watch in App
Join BYJU'S Learning Program
CrossIcon