wiz-icon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-
कश्चन दूरे नीचैः यदा तदा यदि तर्हि परम् सहसा

एकस्मिन् वने .................. व्याध: जालं विस्तीर्य .................. स्थितः। क्रमशः आकाशात् सपरिवारः कपोतराजः .................. आगच्छत्। .................. कपोताः तण्डुलान् अपश्यन् .................. तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् .................. वने कोपि मनुष्यः नास्ति। कुतः तण्डुलानाम् सम्भवः। .................. राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले .................. निपतिताः। अतः उक्त्तम् ‘.............. विदधीत न क्रियाम्’।

Open in App
Solution


एकस्मिन्‌ वने कश्चन व्याध: जालं विस्तीर्य दूरे स्थित:। क्रमश: आकाशे सपरिवार: कपोतराज: चित्रग्रीव: निर्गत:। तदा तण्डुलकणानामुपरि कपोतानां लोभो जात:। परन्तु राजा तत्र सहमत: नासीत्‌। तस्य युक्ति: आसीत्‌ यदि निर्जने वने कोऽपि मनुष्यो नास्ति तर्हि कुतो वा तण्डुलकणानां सम्भव:? यदा राज्ञ: उपदेशमस्वीकृत्य ते नीचै: आगता, तदा जाले निपतिता:। अत: उक्तम्‌ ' सहसा विदधीत न क्रियाम्‌'।

flag
Suggest Corrections
thumbs-up
61
similar_icon
Similar questions
Q. मञ्जूषातः पदानि चित्वा कथां पूरयत-
वृद्ध: कृतवान् अकस्मात् दृष्ट्वा मोचयितुम्
साटृहासम क्षुद्रः तर्हि स्वकीयैः कर्तनम्

एकस्मिन् वने एकः ................... व्याघ्रः आसीत्। सः एकदा व्याधेन विस्तारिते जाले बद्ध: अभवत्। सः बहुप्रयासं ................... किन्तु जालात् मुक्तः नाभवत्। ................... तत्र एकः मूषकः समागच्छत्। बद्धं व्याघ्रं ................... सः तम् अवदत्-अहो! भवान् जाले बद्ध:। अहं त्वां ................... इच्छामि। तच्छ्रुत्वा व्याघ्रः ..............अवदत्-अरे! त्वं ........... जीवः मम साहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि ...................अहं त्वां न हनिष्यामि। मूषकः ................... लघुदन्तैः तज्जालस्य ................... कृत्वा तं व्याघ्रं बहिः कृतवान्।
Q. मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
जलाशयम् अचिन्तयत् वृद्धः दुःखिताः कोटरे
वृक्षस्य सर्पः आदाय समीपे


एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म। तस्य वृक्षस्य .................................... एकः

सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ .................................. काकानां शिशून् खादति स्म।

काकाः .......................... आसन्। तेषु एकः ...................... काकः उपायम् .........................।

वृक्षस्य ..................... जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं ....................... आगच्छति

स्म। शिलायां स्थितं तस्याः आभरणम् ................................ एकः काकः वृक्षस्य उपरि अस्थापयत्।

राजसेवकाः काकम् अनुसृत्य ............................... समीपम् अगच्छन्। तत्र ते तं सर्पं च अमारयन्।

अतः एवोक्तम्-उपायेन सर्वं सिद्धयति।
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Economic Environment in India
BUSINESS STUDIES
Watch in App
Join BYJU'S Learning Program
CrossIcon