wiz-icon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-
अभिनन्दति भक्षयिष्यामः इच्छामि वदिष्यामि उड्डीयते प्रतिवसित स्म

(क) हंसाभ्यां सह कूर्मोऽपि .................... ।

(ख) अहं किञ्चिदपि न .................... ।

(ग) यः हितकामानां सुहृदां वाक्यं न .................... ।

(घ) एकः कूर्मः अपि तत्रैव .................... ।

(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् .................... ।

(च) वयं गृहं नीत्वा कूर्मं .................... ।

Open in App
Solution

(क) हंसाभ्यां सह कूर्मोऽपि उड्डीयते

(ख) अहं किञ्चिदपि न वदिष्यामि

(ग) यः हितकामानां सुहृदां वाक्यं न अभिनन्दति

(घ) एकः कूर्मः अपि तत्रैव प्रतिवसित स्म।

(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि

(च) वयं गृहं नीत्वा कूर्मं भक्षयिष्यामः

flag
Suggest Corrections
thumbs-up
71
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Economic Environment in India
BUSINESS STUDIES
Watch in App
Join BYJU'S Learning Program
CrossIcon