wiz-icon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

मञ्जूषातः पदानि चित्वा कथां पूरयत-
वृद्ध: कृतवान् अकस्मात् दृष्ट्वा मोचयितुम्
साटृहासम क्षुद्रः तर्हि स्वकीयैः कर्तनम्

एकस्मिन् वने एकः ................... व्याघ्रः आसीत्। सः एकदा व्याधेन विस्तारिते जाले बद्ध: अभवत्। सः बहुप्रयासं ................... किन्तु जालात् मुक्तः नाभवत्। ................... तत्र एकः मूषकः समागच्छत्। बद्धं व्याघ्रं ................... सः तम् अवदत्-अहो! भवान् जाले बद्ध:। अहं त्वां ................... इच्छामि। तच्छ्रुत्वा व्याघ्रः ..............अवदत्-अरे! त्वं ........... जीवः मम साहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि ...................अहं त्वां न हनिष्यामि। मूषकः ................... लघुदन्तैः तज्जालस्य ................... कृत्वा तं व्याघ्रं बहिः कृतवान्।

Open in App
Solution



एकस्मिन्‌ वने एक: वृद्ध: व्याघ्र: आसीत्‌। स: एकदा व्याधेन विस्तारिते जाले बद्ध: अभवत्‌। स: बहुप्रयासं कृतवान्‌ किन्तु जालात्‌ मुक्त: नाभवत्‌। अकस्मात्‌ तत्र एक: मूषक: समागच्छत्‌। बद्धं व्याघ्रं दृष्ट्वा स: तम्‌ अवदत्‌-अहो! भवान्‌ जाले बद्ध:। अहं त्वां मोचयितुम्‌ इच्छामि। तच्छ्रुत्वा व्याघ्र: साट्टहासम्‌ अवदत्‌-अरे! त्वं क्षुद्र: जीव: मम सहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि। मूषक: स्वकीयै: लघुदन्तै: तज्जालं कर्तनम्‌ कृत्वा तं व्याघ्रं बहि: कृतवान्‌।

flag
Suggest Corrections
thumbs-up
13
similar_icon
Similar questions
Q.

ञ्जूषात: पदानि चित्वा कथां पूरयत-

दृष्ट्वा

स्वकीयै:

कृतवान्‌

कर्तनम्‌

वृद्ध:

साट्टहासम्‌

तर्हि

क्षुद्र:

मोचयितुम्‌

अकस्मात्‌

एकस्मिन्‌ वने एक: --------------------- व्याघ्र: आसीत्‌। स: एकदा व्याधेन विस्तारिते जाले बद्ध: अभवत्‌। स: बहुप्रयासं --------------------- किन्तु जालात्‌ मुक्त: नाभवत्‌। --------------------- तत्र एक: मूषक: समागच्छत्‌। बद्धं व्याघ्रं --------------------- : तम्‌ अवदत्‌-अहो! भवान्‌ जाले बद्ध:। अहं त्वां --------------------- इच्छामि। तच्छ्रुत्वा व्याघ्र: --------------------- अवदत्‌-अरे! त्वं --------------------- जीव: मम सहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि --------------------- अहं त्वां न हनिष्यामि। मूषक: --------------------- लघुदन्तै: तज्जालं --------------------- कृत्वा तं व्याघ्रं बहि: कृतवान्‌।

Q. मञ्जूषातः पदानि चित्वा कथायाः पूर्तिं कुरुत-
नासिकायामेव वारंवारम् खड्गेन दूरम् मित्रता मक्षिका
व्यजनेन उपाविशत् छिन्ना सुप्तः प्रियः


पुरा एकस्य नृपस्य एकः ........................ वानरः आसीत्। एकदा नृपः ........................... आसीत्। वानरः ............................. तम् अवीजयत्। तदैव एका ................................. नृपस्य नासिकायाम् ............................। यद्यपि वानरः ........................ व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य ......................... उपविशति स्म। अन्ते सः मक्षिकां हन्तुं ......................................... प्रहारम् अकरोत्। मक्षिका तु उड्डीय .............................. गता, किन्तु खड्गप्रहारेण नृपस्य नासिका ............................... अभवत्। अत एवोच्यते- '' मूर्खजनैः सह ..................................... नोचिता।''
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Economic Environment in India
BUSINESS STUDIES
Watch in App
Join BYJU'S Learning Program
CrossIcon