wiz-icon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

मञ्जूषातः समुचितपदानि चित्वा कथां पूरयत-
मनोरथैः पिपासितः उपायम् स्वल्पम् पाषाणस्य कार्याणि
उपरि सन्तुष्टः पातुम् इतस्ततः कुत्रापि

एकदा एकः काकः ......................... आसीत्। सः जलं पातुम् ......................... अभ्रमत्। परं ........................... जलं न प्राप्नोत। अन्ते सः एकं घटम् अपश्यत्। घटे ............................. जलम् आसीत्। अतः सः जलम् ............................... असमर्थः अभवत्। सः एकम् ..................... अचिन्तयत्। सः ...................................... खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम् ........................... आगच्छत्। काकः जलं पीत्वा .............................. अभवत्। परिश्रमेण एव ................................ सिध्यन्ति न तु ......................................।

Open in App
Solution

एकदा एकः काकः पिपासितः आसीत्। सः जलं पातुम् इतस्ततः अभ्रमत्। परं कुत्राणि जलं न प्राप्नोत। अन्ते सः एकं घटम् अपश्यत्। घटे स्वल्पम् जलम् आसीत्। अतः सः जलम् पातुम् असमर्थः अभवत्। सः एकम् उपायम् अचिन्तयत्। सः पाषाणस्य खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम् उपरि आगच्छत्। काकः जलं पीत्वा संतुष्टः अभवत्। परिश्रमेण एव कार्याणि सिध्यन्ति न तु मनोरथैः


flag
Suggest Corrections
thumbs-up
138
similar_icon
Similar questions
Q. मञ्जूषातः पदानि चित्वा कथां पूरयत-
वृद्ध: कृतवान् अकस्मात् दृष्ट्वा मोचयितुम्
साटृहासम क्षुद्रः तर्हि स्वकीयैः कर्तनम्

एकस्मिन् वने एकः ................... व्याघ्रः आसीत्। सः एकदा व्याधेन विस्तारिते जाले बद्ध: अभवत्। सः बहुप्रयासं ................... किन्तु जालात् मुक्तः नाभवत्। ................... तत्र एकः मूषकः समागच्छत्। बद्धं व्याघ्रं ................... सः तम् अवदत्-अहो! भवान् जाले बद्ध:। अहं त्वां ................... इच्छामि। तच्छ्रुत्वा व्याघ्रः ..............अवदत्-अरे! त्वं ........... जीवः मम साहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि ...................अहं त्वां न हनिष्यामि। मूषकः ................... लघुदन्तैः तज्जालस्य ................... कृत्वा तं व्याघ्रं बहिः कृतवान्।
Q. मञ्जूषातः पदानि चित्वा कथायाः पूर्तिं कुरुत-
नासिकायामेव वारंवारम् खड्गेन दूरम् मित्रता मक्षिका
व्यजनेन उपाविशत् छिन्ना सुप्तः प्रियः


पुरा एकस्य नृपस्य एकः ........................ वानरः आसीत्। एकदा नृपः ........................... आसीत्। वानरः ............................. तम् अवीजयत्। तदैव एका ................................. नृपस्य नासिकायाम् ............................। यद्यपि वानरः ........................ व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य ......................... उपविशति स्म। अन्ते सः मक्षिकां हन्तुं ......................................... प्रहारम् अकरोत्। मक्षिका तु उड्डीय .............................. गता, किन्तु खड्गप्रहारेण नृपस्य नासिका ............................... अभवत्। अत एवोच्यते- '' मूर्खजनैः सह ..................................... नोचिता।''
Q. मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
जलाशयम् अचिन्तयत् वृद्धः दुःखिताः कोटरे
वृक्षस्य सर्पः आदाय समीपे


एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म। तस्य वृक्षस्य .................................... एकः

सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ .................................. काकानां शिशून् खादति स्म।

काकाः .......................... आसन्। तेषु एकः ...................... काकः उपायम् .........................।

वृक्षस्य ..................... जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं ....................... आगच्छति

स्म। शिलायां स्थितं तस्याः आभरणम् ................................ एकः काकः वृक्षस्य उपरि अस्थापयत्।

राजसेवकाः काकम् अनुसृत्य ............................... समीपम् अगच्छन्। तत्र ते तं सर्पं च अमारयन्।

अतः एवोक्तम्-उपायेन सर्वं सिद्धयति।
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Birth and Early Life of Guru Nanak
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon