CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
5
You visited us 5 times! Enjoying our articles? Unlock Full Access!
Question

निर्देशानुसारं परिवर्तनं कुरुत-
यथा- अहं क्रीडामि। (बहुवचने) वयं क्रीडामः।
(क) अहं नृत्यामि। (बहुवचने) ..............................................
(ख) त्वं पठसि। (बहुवचने) ..............................................
(ग) युवां गच्छथः। (एकवचने) ..............................................
(घ) अस्माकं पुस्तकानि। (एकवचने) ..............................................
(ङ) तव गृहम्। (द्विवचने) ..............................................

Open in App
Solution

यथा- अहं क्रीडामि। (बहुवचने)
वयं क्रीडामः।
(क) अहं नृत्यामि। (बहुवचने)
वयं नृत्यामः
(ख) त्वं पठसि। (बहुवचने)
यूयम् पठथ
(ग) युवां गच्छथः। (एकवचने)
त्वं गच्छसि
(घ) अस्माकं पुस्तकानि। (एकवचने)
मम पुस्तकम्
(ङ) तव गृहम्। (द्विवचने)
युवयोः गृहे

flag
Suggest Corrections
thumbs-up
64
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Writing and Scripts
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon