CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
5
You visited us 5 times! Enjoying our articles? Unlock Full Access!
Question

प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) वृक्षे का प्रतिवसति स्म?

(ख) वृक्षस्य अधः कः आगतः?

(ग) गजः केन शाखाम् अत्रोटयत्?

(घ) काष्ठकूटः चटकां कस्याः समीपम् अनयत्?

(ङ) मक्षिकायाः मित्रं कः आसीत्?

Open in App
Solution

(क) वृक्षे चटका प्रतिवसति स्म।

(ख) वृक्षस्य अधः प्रमत्तः गजः आगतः।

(ग) गजः शुण्डेन शाखाम् अत्रोटयत्।

(घ) काष्ठकूटः चटकां मक्षिकायाः समीपम् अनयत्।

(ङ) मक्षिकायाः मित्रं मण्डूकः आसीत्।

flag
Suggest Corrections
thumbs-up
44
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Challenges to Civic Consciousness
CIVICS
Watch in App
Join BYJU'S Learning Program
CrossIcon