wiz-icon
MyQuestionIcon
MyQuestionIcon
5
You visited us 5 times! Enjoying our articles? Unlock Full Access!
Question

प्रश्नानाम् उत्तराणि लिखत-

(क) पार्वती क्रुद्धा सती किम् अवदत्?

(ख) कः पापभाग् भवति?

(ग) पार्वती किं कर्त्तुम् ऐच्छत्?

(घ) पार्वती कया साकं गौरीशिखरं गच्छति?

Open in App
Solution

(क) पार्वती क्रुद्धा सती अवदत् यत् अरे वाचाल! अपसर। जगति न कोऽपि शिवस्य यथार्थं स्वरुपं जानाति। यथा त्वमसि तथैव वदसि।

(ख) शिवः निन्दा यः करोति श्रृणोति च पापभाग् भवति।

(ग) पार्वती तपस्यां कर्त्तुम् ऐच्छत्।

(घ) पार्वती विजयया साकं गौरीशिखरं गच्छति।


flag
Suggest Corrections
thumbs-up
129
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Tulsidas, Surdas, Shankaradeva
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon