CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
3
You visited us 3 times! Enjoying our articles? Unlock Full Access!
Question

प्रश्नानाम् उत्तरणि लिखत-

() चेनम्माया: सविधे कानि वस्तूनि आसन्?

() पूर्वं प्राय: केन पदार्थेन निर्मिताति वस्तूनि प्राप्यन्ते स्म?

() कानि कानि वस्तूति पर्यावरणं दूषयन्ति?

() प्लास्टिकस्य मृत्तिकायां लयाभावात् किं भवति?

Open in App
Solution

() चेनम्माया: सविधे कङ्कतम, कुण्डलम, केशबन्ध:, घटिपट्टिका, कड्कणम् इत्यादीनि वस्तूनि आसन्।

() पूर्वं प्राय: कार्पासेन, चर्मणा, लौहेन, लाक्षमा, मृत्तिकया काष्ठेन पदार्थेन निर्मितानि वस्तूनि प्रार्रयन्ते स्मा।

() प्लास्टिकस्य वस्तूनि पर्यावरणं दूषयन्ति।

() प्लास्टिकस्य मृत्तिकायां लयाभावात् अस्माकम् पर्यावरणस्य कृते महती क्षति भवंति।


flag
Suggest Corrections
thumbs-up
5
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Neolithic Period
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon