CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
4
You visited us 4 times! Enjoying our articles? Unlock Full Access!
Question

प्रश्नानामुत्तराणि लिखत-
(क) कुत्रः विस्मयः न कर्त्तव्यः?

(ख) पृथिव्यां त्रीणि रत्नानि कानि?

(ग) त्यक्तलज्जः कुत्र सुखी भवेत्?

Open in App
Solution

() बहुरत्ना वसुन्धरा इति विस्मय: कर्त्तव्य:

() पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् सन्ति।

() त्यक्तलज्ज: आहारे व्यवहारे च सुखी भवेत्‌।


flag
Suggest Corrections
thumbs-up
228
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Weight
MATHEMATICS
Watch in App
Join BYJU'S Learning Program
CrossIcon