CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

पूर्णवाक्येन उत्तराणि लिखत–
(क) भगिनीसप्तके कानि राज्यानि सन्ति?
(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?
(ग) सप्तभगिनी – प्रदेशे के निवसन्ति?
(घ) एतत्प्रादेशिकाः कै: निष्णाताः सन्ति?
(ङ) वशंवृक्षवस्तूनाम् उपयोग : कुत्र क्रियते?

Open in App
Solution

(क) भगिनीसप्तके सप्त राज्यानि सन्ति।
(ख) सप्तराज्यसमूहत्वात् इमानि राज्यानि सप्तभगिन्यः इति कथ्यन्ते।
(ग) सप्तभगिनीप्रदेशे गारो – खासी – नगा- मिजोप्रभृतयः बहवः जनजातीयाः निवसन्ति।
(घ) एतत्प्रदेशिकाः स्वलीलाकलाभिः निष्णाताः।
(ङ) आवस्त्रभूषणेभ्यः गृहनिर्माणपर्यन्तं प्रायः सर्वत्र वंशवृक्षवस्तूनाम् उपयोगः क्रियते।


flag
Suggest Corrections
thumbs-up
44
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Aims and Programmes of The Swadeshi Movement
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon