CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
16
You visited us 16 times! Enjoying our articles? Unlock Full Access!
Question

रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

(क) विद्याविहीनः नरः पशुः अस्ति।

(ख) विद्या राजसु पूज्यते।

(ग) चन्द्रोज्ज्वलाः हाराः पुरुषं न अलङ्कुर्वन्ति।

(घ) पिता हिते नियुङ्क्ते?

(ङ) विद्याधनं सर्वप्रधान धनमस्ति।

(च) विद्या दिक्षु कीर्तिं तनोति।

Open in App
Solution

() विद्याविहीन: : पशु: अस्ति?

() का राजसु पूज्यते?

() चन्द्रोज्ज्वला: के पुरुषं न अलङ्कुर्वन्ति?

() : हिते नियुङ्क्ते?

() विद्याधनं कथं धनमस्ति?

() विद्या कुत्र कीर्तिं तनोति?


flag
Suggest Corrections
thumbs-up
28
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
The Determinants of Successful Outcomes
CIVICS
Watch in App
Join BYJU'S Learning Program
CrossIcon