wiz-icon
MyQuestionIcon
MyQuestionIcon
10
You visited us 10 times! Enjoying our articles? Unlock Full Access!
Question

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
(क) सर्यू: पश्चिमायां दिशायाम् अस्तं गच्छति?
(ख) पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः?
(ग) आर्यभटस्य योगदानं गणितज्योतिष संबद्ध: वर्तते?
(घ) समाजे नूतनविचाराणाम् स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति?
(ङ) पृथ्वीसूर्ययोः मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति?

Open in App
Solution

(क) सूर्यः कस्यां दिशायाम् अस्तं गच्छति?
(ख) पृथिवी स्थिरा वर्तते इति कथं प्रचलिता रूढिः?
(ग) आर्यभटस्य योगदानं किं संबद्धः वर्तते?
(घ) समाजे नूतनविचाराणां स्वीकरणे प्रायः के काठिन्यमनुभवन्ति?
(ङ) कयोः मध्ये चन्द्रस्य छायापातेन सूर्यग्रहणं भवति?

flag
Suggest Corrections
thumbs-up
12
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
The Determinants of Successful Outcomes
CIVICS
Watch in App
Join BYJU'S Learning Program
CrossIcon