CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
6
You visited us 6 times! Enjoying our articles? Unlock Full Access!
Question

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
(क) जागरूकतया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति।?
(ख) धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म?
(ग) वायुवेगः सर्वथाऽवरुद्ध: आसीत्?
(घ) सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति?
(ङ) अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते?
(च) सर्वे नदीतीरं प्राप्ताः प्रसन्नाः भवति?

Open in App
Solution

(क) केन प्रकारेण एव स्वच्छताभियानमपि गतिं प्राप्स्यति?
(ख) धेनुः केन सह प्लास्टिकस्यूतमपि खादति स्म।
(ग) किं सर्वथावरुद्धः आसीत्?
(घ) सर्वे अवकरं संगृह्य कुत्र पातयन्ति?
(ङ) अधुना प्लास्टिकनिर्मितानि किं प्रायः प्राप्यन्ते?
(च) सर्वे किं प्राप्ताः प्रसन्नाः भवन्ति?


flag
Suggest Corrections
thumbs-up
8
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Comparing Decimals
MATHEMATICS
Watch in App
Join BYJU'S Learning Program
CrossIcon