CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
2
You visited us 2 times! Enjoying our articles? Unlock Full Access!
Question

सा, ते, ता: इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
यथा- लता अस्ति। सा अस्ति।
(क) महिलाः धावन्ति। ............... धावन्ति।
(ख) सुधा वदति। ................ वदति।
(ग) जवनिके दोलतः। ................ दोलतः।
(घ) पिपीलिकाः चलन्ति। ................ चलन्ति।
(ङ) चटके कूजतः। ................. कूजतः।

Open in App
Solution

यथा- अश्वः धावति।
सा अस्ति।
(क) महिलाः धावन्ति।
ताः धावन्ति।
(ख) सुधा वदति।
सा वदति।
(ग) जवनिके दोलतः।
ते दोलतः।
(घ) पिपीलिकाः चलन्ति।
ताः चलन्ति।
(ङ) चटके कूजतः।
ते कूजतः।

flag
Suggest Corrections
thumbs-up
58
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Economic Environment in India
BUSINESS STUDIES
Watch in App
Join BYJU'S Learning Program
CrossIcon