CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
10
You visited us 10 times! Enjoying our articles? Unlock Full Access!
Question

श्लोकांशान् योजयत

()

किं कुर्यात् कातरो युद्धे

मृगात् सिंह: पलायते।

()

विद्वद्भि: का सदा वन्घा

अत्रैवोक्तं न बुध्यते।

()

कं सञ्जघान कृष्ण:

काशीतलवाहिनी गङ्गा।

()

कथं विष्णुपदं प्रोक्तं

तक्रं शक्रस्य दुर्लभम्।

Open in App
Solution

()

किं कुर्यात् कातरो युद्धे

अत्रैवोक्तं न बुध्यते।

()

विद्वदभि: का सदा वन्घा

तक्रं शक्रस्य दुर्लभम्।

()

कं सञ्जघान कृष्ण

मृगात् सिंह: पलायते।

()

कथं विष्णुपदं प्रोक्तं

काशीतलवाहिनी गङ्गा।


flag
Suggest Corrections
thumbs-up
3
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Economic Environment in India
BUSINESS STUDIES
Watch in App
Join BYJU'S Learning Program
CrossIcon