wiz-icon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

श्लोकांशान् योजयत–
किं कुर्यात् कातरो युद्धे अत्रैवोक्तं न बुध्यते।
विद्वद्भि: का सदा वन्घा तक्रं शक्रस्य दुर्लभम्।
कं सञ्जघान कृष्णः मृगात् सिंहः पलायते
कथं विष्णुपदं प्रोक्तं काशीतलवाहिनी गङ्गा।

Open in App
Solution

किं कुर्यात् कातरो युद्धे मृगात् सिंहः पलायते।

विद्वद्भिः का सदा वन्धा अत्रैवोक्तं न बुध्यते।

कं सञ्जानः कृष्णः का शीतलवाहिनी गङ्गा।

कथं विष्णुपदं प्रोक्तं तक्रं शक्रस्य दुर्लभम्।


flag
Suggest Corrections
thumbs-up
1
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Displays of Grandeur
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon