wiz-icon
MyQuestionIcon
MyQuestionIcon
4
You visited us 4 times! Enjoying our articles? Unlock Full Access!
Question

श्लोकांशान् योजयत-
तस्मात् प्रियं हि वक्तव्यं सर्वे तुष्यन्ति जन्तवः।
गच्छन् पिपीलको याति जीवने यो न सार्थकः।
प्रियवाक्यप्रदानेन को भेदः पिककाकयोः।
किं भवेत् तेन पाठेन योजनानां शतान्यपि।
काकः कृष्णः पिकः कृष्णः वचने का दरिद्रता।

Open in App
Solution

तस्मात् प्रियं हि वक्तव्यं वचने का दरिद्रता।
गच्छन् पिपीलको याति योजनानां शतान्यपि।
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
किं भवेत् तेन पाठेन जीवने यो न सार्थकः।
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।

flag
Suggest Corrections
thumbs-up
10
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Guru Angad Dev
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon