CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
12
You visited us 12 times! Enjoying our articles? Unlock Full Access!
Question

समानार्थकपदानि पाठात् चित्वा लिखत–
(क) पृथिव्याम् ............................(क्षितौ/पर्वतेषु/त्रिलोक्याम्)
(ख) सुशोभते ............................ (लिखते/भाति/पिबति)
(ग) बुद्धिमताम् ............................ (पर्वणाम्/उत्सवानाम्/विपश्चिज्जनानाम्)
(घ) मयूराणाम् ............................(शिखीनाम्/शुकानाम्/पिकानाम्)
(ङ) अनेकेषाम् ............................(जनानाम्/वैज्ञानिकानाम्/बहूनाम्)

Open in App
Solution

(क) क्षितौ
(ख) भाति
(ग) विपश्चिज्जनानाम्
(घ) पिकानाम्
(ङ) बहूनाम्


flag
Suggest Corrections
thumbs-up
10
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Godavari River
GEOGRAPHY
Watch in App
Join BYJU'S Learning Program
CrossIcon